A 393-13 Rāmakṛṣṇavilomakāvya
Manuscript culture infobox
Filmed in: A 393/13
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 26.2 x 9.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3358
Remarks:
Reel No. A 393/13
Title Rāmakṛṣṇavilomakāvya ṭīkāsahita
Author Daivajña Sūryakavi
Remarks with an auto-commentary
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete and undamaged
Size 26.2 x 9.6 cm
Folios 7
Lines per Folio 13-17
Foliation numerals in the upper left and lower rght margins of the verso.
Marginal Title Rāma° Saṭī°
Place of Deposit NAK
Accession No. 5-3358Manuscript Features
Excerpts
Beginning
[Ṭīkāṃśa]
śrīrāmāya namaḥ || ||
śrīmanmaṃgalamūrttim ārtiśamanaṃ natvā divitvā(!) tataḥ
śabdabrahmamanoramaṃ sugakathājñānādhirājātmajaḥ ||
yadgraṃthādhyayanair vineyaniyaniyaho(!) py ācāryyacaryyām agāt
so yaṃ [[graṃtha]]kavir vilomaracanāt kāvyaṃ karoty adbhutam || 1 || (fol. 1v1-2)
taṃ bhūsuteti taṃ bhūsutāmuktiṃ vaṃde bhūsutāyā muktir yasmāt sa tathā rāvaṇahṛtāyāḥ sītāyā muktir mokṣaṇaṃ yasmāt taṃ rāghavaṃ vaṃde namaskaromi (fol. 1v8-9)
[Mūlāṃśa]
śrīrāmaḥ || ||
taṃ bhūsutāmuktim udārahāsaṃ
vaṃde yato bhavyabhavaṃ dayāśrīḥ
śrīyādavaṃ bhavyabhatoyadevaṃ
saṃhāradāmuktim utāsubhūtam 1
śrīrāmāya namaḥ (fol. 1v6)
End
[Mūlāṃśa]
godāvarībrahmagireḥ śakāśāt saṃprāpitā prāg udadhiṃ prayāt(!)
yenarṣiṇā so pi puna(!) pratīyam(!) ānetum adriṃ prabhavet kim etā(!) || 37 ||
evaṃ vilomākṣarakāvyakartur bhūyāṃsam āyāsam avekṣya tajjñāṃ(!) ||
jānaṃtv imāṃ citrakavitvasīmāṃ daivajñasūryābhidhasaṃpradiṣṭām || 38 || ❁ || (fol. 7r6-7)
[Ṭīkāṃśa]
kām iva rākā yāme saṃdhyārāgākāram iva pūrṇacaṃdropalakṣitā rākā yāme prathamaprahare saṃdhyārāgākāraṃ prāpya yathā śobhātiśayaśālinī bhavati || 36 || 37 || 38 || (fol. 7r10-11)
Colophon
[Mūlāṃśa]
iti śrīmaddaivajñapaṃḍitasūryakaviviracitaṃ vilomakāvyaṃ saṃpūrṇaṃm(!) || ❁ (fol. 7r7)
[Ṭīkāṃśa]
iti śrīmaddaivajñapaṃḍitasūryakaviviracitaṃ rāmakṛṣṇākhyakāvyaṭīkā samāptā || ❁ || (fol. 7r11)
Microfilm Details
Reel No. A 393/13
Date of Filming 14-07-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 25-10-2003