A 393-13 Rāmakṛṣṇavilomakāvya

Manuscript culture infobox

Filmed in: A 393/13
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 26.2 x 9.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3358
Remarks:

Reel No. A 393/13

Title Rāmakṛṣṇavilomakāvya ṭīkāsahita

Author Daivajña Sūryakavi

Remarks with an auto-commentary

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 26.2 x 9.6 cm

Folios 7

Lines per Folio 13-17

Foliation numerals in the upper left and lower rght margins of the verso. 

Marginal Title Rāma° Saṭī°

Place of Deposit NAK

Accession No. 5-3358

Manuscript Features

Excerpts

Beginning

[Ṭīkāṃśa]

śrīrāmāya namaḥ || ||

śrīmanmaṃgalamūrttim ārtiśamanaṃ natvā divitvā(!) tataḥ
śabdabrahmamanoramaṃ sugakathājñānādhirājātmajaḥ ||

yadgraṃthādhyayanair vineyaniyaniyaho(!) py ācāryyacaryyām agāt
so yaṃ [[graṃtha]]kavir vilomaracanāt kāvyaṃ karoty adbhutam || 1 || (fol. 1v1-2)

taṃ bhūsuteti taṃ bhūsutāmuktiṃ vaṃde bhūsutāyā muktir yasmāt sa tathā rāvaṇahṛtāyāḥ sītāyā muktir mokṣaṇaṃ yasmāt taṃ rāghavaṃ vaṃde namaskaromi (fol. 1v8-9)

[Mūlāṃśa]

śrīrāmaḥ || ||

taṃ bhūsutāmuktim udārahāsaṃ
vaṃde yato bhavyabhavaṃ dayāśrīḥ
śrīyādavaṃ bhavyabhatoyadevaṃ
saṃhāradāmuktim utāsubhūtam 1

śrīrāmāya namaḥ (fol. 1v6)

End

[Mūlāṃśa]

godāvarībrahmagireḥ śakāśāt saṃprāpitā prāg udadhiṃ prayāt(!)
yenarṣiṇā so pi puna(!) pratīyam(!) ānetum adriṃ prabhavet kim etā(!) || 37 ||

evaṃ vilomākṣarakāvyakartur bhūyāṃsam āyāsam avekṣya tajjñāṃ(!) ||
jānaṃtv imāṃ citrakavitvasīmāṃ daivajñasūryābhidhasaṃpradiṣṭām || 38 || ❁ || (fol. 7r6-7)

[Ṭīkāṃśa]

kām iva rākā yāme saṃdhyārāgākāram iva pūrṇacaṃdropalakṣitā rākā yāme prathamaprahare saṃdhyārāgākāraṃ prāpya yathā śobhātiśayaśālinī bhavati || 36 || 37 || 38 || (fol. 7r10-11)

Colophon

[Mūlāṃśa]

iti śrīmaddaivajñapaṃḍitasūryakaviviracitaṃ vilomakāvyaṃ saṃpūrṇaṃm(!) || ❁ (fol. 7r7)

[Ṭīkāṃśa]

iti śrīmaddaivajñapaṃḍitasūryakaviviracitaṃ rāmakṛṣṇākhyakāvyaṭīkā samāptā || ❁ || (fol. 7r11)

Microfilm Details

Reel No. A 393/13

Date of Filming 14-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 25-10-2003